Monday, May 12, 2025

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्। कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः॥


 न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्।

कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः॥



#BhagavadGita #KarmaYoga #श्रीमद्भगवद्गीता #DailyInspiration #GitaGyaan #BLE #BeatofLifeEntertainment #Beat #Life

No comments:

Post a Comment